B 344-19 Ratnakalāpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 344/19
Title: Ratnakalāpa
Dimensions: 24 x 7.3 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1578
Remarks:
Reel No. B 344-19 Inventory No. 50732
Title Ratnakalāpa
Author Viṣṇudeva
Subject Jyotiṣa
Language Sanskrit
Reference SSP p.125b, no.4633
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folios: 21, 25
Size 24.0 x 7.3 cm
Folios 62
Lines per Folio 8
Foliation figures in the upper left-hand margin under the abbreviation ra. ka. and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 1/1578
Manuscript Features
The whole MS is in reverse order.
After the fol. 60r, the MS is written with different hand.
Excerpts
Beginning
❖ śrīnamo hariharagaurigaṇeśadineśebhyaḥ ||
yasminn udayopagate
jagad idam akhilaṃ prakāśam upayāti ||
aṃdhī bhavati vilupte
sa ja(2)yati saṃsāralocanas taraṇiḥ || 1 ||
gargavarāhaśrīpati-
yavanācāryyādikṛtanibaṃdhebhyaḥ ||
ratnakalāpaḥ kriyate
kaṃṭhābharaṇā(3)ya viṣṇudevena || 2 ||
tatrāśuddhis sudhiyā
śodhyā cānyādṛśaṃ likhanaṃ (!) ||
nyūnaṃ ca pūraṇīyaṃ
satāṃ hi sarvvaḥ svabhāvato mitram || 3 || || (fol. 1v1–3)
End
śaśī ca sūryye ca karoti lābhaṃ mṛgāṃkasūno vani(63r1)jaś ca puṣṭi (!) || ||
suryye mukhaṃ caṃdra (!) karoti lābhaṃ
bhome (!) budhe jīva(63v1)sitārkirāhuḥ ||
siddhisusādhyaṃ subhagā bhavaṃti
ekādaśasthā sumagā(2)tikheṭāḥ ||
(64r1) aṃtye (!) gurukṣeyajabhūmiputra-
maṃdendusūryyo (!) vyayadā ca rāhuḥ ||
vudhe(2)r thanāśaṃ bhṛgalābhasaukhyaṃ (!)
rāśyādi kheṭasya vicāraṇīyaṃ || 12 || (3) || (fol. 62v1–64r2)
«Sub-colophon:»
iti śrīviṣṇudevaratnakalāpe yātrāprakaraṇam || 17 || || || (fol. 50v7
Colophon
iti praśnaḥ || (fol. 64r3)
Microfilm Details
Reel No. B 344/19
Date of Filming 09-08-1972
Exposures 65
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 43v–44r
Catalogued by MS
Date 28-05-2007
Bibliography